Hanuman Chalisa In English

Hanuman Chalisa In English

dohā

śrī guru charaṇa saroja raja nijamana mukura sudhāri |

varaṇau raghuvara vimalayaśa jo dāyaka phalacāri ||

buddhihīna tanujānikai sumirau pavana kumāra |

bala buddhi vidyā dehu mohi harahu kaleśa vikār ||

dhyānam

goṣpadīkṛta vārāśiṃ maśakīkṛta rākṣasam |

rāmāyaṇa mahāmālā ratnaṃ vande anilātmajam ||

yatra yatra raghunātha kīrtanaṃ tatra tatra kṛtamastakāñjalim |

bhāṣpavāri paripūrṇa locanaṃ mārutiṃ namata rākṣasāntakam ||

caupāī

jaya hanumāna ṅñāna guṇa sāgara |

jaya kapīśa tihu loka ujāgara || 1 ||

rāmadūta atulita baladhāmā |

añjani putra pavanasuta nāmā || 2 ||

mahāvīra vikrama bajaraṅgī |

kumati nivāra sumati ke saṅgī ||3 ||

kañcana varaṇa virāja suveśā |

kānana kuṇḍala kuñcita keśā || 4 ||

hāthavajra au dhvajā virājai |

kānthe mūñja janevū sājai || 5||

śaṅkara suvana kesarī nandana |

teja pratāpa mahājaga vandana || 6 ||

vidyāvāna guṇī ati cātura |

rāma kāja karive ko ātura || 7 ||

prabhu caritra sunive ko rasiyā |

rāmalakhana sītā mana basiyā || 8||

sūkṣma rūpadhari siyahi dikhāvā |

vikaṭa rūpadhari laṅka jarāvā || 9 ||

bhīma rūpadhari asura saṃhāre |

rāmacandra ke kāja saṃvāre || 10 ||

lāya sañjīvana lakhana jiyāye |

śrī raghuvīra haraṣi uralāye || 11 ||

raghupati kīnhī bahuta baḍāyī |

tuma mama priya bharatahi sama bhāyī || 12 ||

sahasa vadana tumharo yaśagāvai |

asa kahi śrīpati kaṇṭha lagāvai || 13 ||

sanakādika brahmādi munīśā |

nārada śārada sahita ahīśā || 14 ||

yama kubera digapāla jahāṃ te |

kavi kovida kahi sake kahāṃ te || 15 ||

tuma upakāra sugrīvahi kīnhā |

rāma milāya rājapada dīnhā || 16 ||

tumharo mantra vibhīṣaṇa mānā |

laṅkeśvara bhaye saba jaga jānā || 17 ||

yuga sahasra yojana para bhānū |

līlyo tāhi madhura phala jānū || 18 ||

prabhu mudrikā meli mukha māhī |

jaladhi lāṅghi gaye acaraja nāhī || 19 ||

durgama kāja jagata ke jete |

sugama anugraha tumhare tete || 20 ||

rāma duāre tuma rakhavāre |

hota na āṅñā binu paisāre || 21 ||

saba sukha lahai tumhārī śaraṇā |

tuma rakṣaka kāhū ko ḍara nā || 22 ||

āpana teja tumhāro āpai |

tīnoṃ loka hāṅka te kāmpai || 23 ||

bhūta piśāca nikaṭa nahi āvai |

mahavīra jaba nāma sunāvai || 24 ||

nāsai roga harai saba pīrā |

japata nirantara hanumata vīrā || 25 ||

saṅkaṭa seṃ hanumāna chuḍāvai |

mana krama vacana dhyāna jo lāvai || 26 ||

saba para rāma tapasvī rājā |

tinake kāja sakala tuma sājā || 27 ||

aura manoradha jo koyi lāvai |

tāsu amita jīvana phala pāvai || 28 ||

cāro yuga paritāpa tumhārā |

hai parasiddha jagata ujiyārā || 29 ||

sādhu santa ke tuma rakhavāre |

asura nikandana rāma dulāre || 30 ||

aṣṭhasiddhi nava nidhi ke dātā |

asa vara dīnha jānakī mātā || 31 ||

rāma rasāyana tumhāre pāsā |

sāda raho raghupati ke dāsā || 32 ||

tumhare bhajana rāmako pāvai |

janma janma ke dukha bisarāvai || 33 ||

anta kāla raghuvara purajāyī |

jahāṃ janma haribhakta kahāyī || 34 ||

aura devatā citta na dharayī |

hanumata seyi sarva sukha karayī || 35 ||

saṅkaṭa kaṭai miṭai saba pīrā |

jo sumirai hanumata bala vīrā || 36 ||

jai jai jai hanumāna gosāyī |

kṛpā karo gurudeva kī nāyī || 37 ||

jo śata vāra pāṭha kara koyī |

chūṭahi bandi mahā sukha hoyī || 38 ||

jo yaha paḍai hanumāna cālīsā |

hoya siddhi sākhī gaurīśā || 39 ||

tulasīdāsa sadā hari cerā |

kījai nātha hṛdaya maha ḍerā || 40 ||

dohā

pavana tanaya saṅkaṭa haraṇa – maṅgaḷa mūrati rūp |

rāma lakhana sītā sahita – hṛdaya basahu surabhūp ||

siyāvara rāmacandrakī jaya | pavanasuta hanumānakī jaya | bolo bhāyī saba santanakī jaya |


According to Hindu Mythology chanting of hanuman Chalisha regularly is the most powerful way to please God Hanuman and get his blessing.

Download Hanuman Chalisa in English MP3

By clicking below you can Free Download Hanuman Chalisha in PDF format or also can print it.